Skip to main content

SB:trust:4/4

Canto 6: Prescribed Duties for Mankind

Diti Vows to Kill King Indra

6.18.41

sarat-padmotsavam vaktram

vacas ca sravanamrtam

hrdayam ksura-dharabham

strinam ko veda cestitam

Read more… for 3 minutes

SB:mind:975/2094

Canto 4: Creation of the Fourth Order

Prthu Maharaja’s Meeting with the Four Kumaras

4.22.26

yada ratir brahmani naisthiki puman

acaryavan jnana-viraga-ramhasa

dahaty aviryam hrdayam jiva-kosam

pancatmakam yonim ivotthito ’gnih

Read more… for 3 minutes

Bg:illusion:53/71

Conclusion—The Perfection of Renunciation

18.35

yayā svapnaṁ bhayaṁ śokaṁ

viṣādaṁ madam eva ca

na vimuñcati durmedhā

dhṛtiḥ sā pārtha tāmasī

Read more… for 1 minutes

SB:thinking:336/530

Canto 5: Creative Impetus

The Supreme Character of Jada Bharata

5.9.3

tatrapi svajana-sangac ca bhrsam

udvijamano bhagavatah karma-bandha-

vidhvamsana-sravana-smarana-guna-

vivarana-caranaravinda-yugalam manasa

vidadhad atmanah pratighatam asankamano

bhagavad-anugrahenanusmrta-sva-purva-

janmavalir atmanam unmatta-jadandha-

badhira-svarupena darsayam asa lokasya

Read more… for 3 minutes

Bg:forgets:1/17

Observing the Armies on the Battlefield of Kurukṣetra

1.30

na ca śaknomy avasthātuṁ

bhramatīva ca me manaḥ

nimittāni ca paśyāmi

viparītāni keśava

Read more… for 2 minutes