Skip to main content

Bg:courage:1/1

Conclusion—The Perfection of Renunciation

18.43

śauryaṁ tejo dhṛtir dākṣyaṁ

yuddhe cāpy apalāyanam

dānam īśvara-bhāvaś ca

kṣātraṁ karma svabhāva-jam

Read more… for 1 minutes

SB:trust:1/4

Canto 5: Creative Impetus

The Activities of Lord Rsabhadeva

5.6.5

kamo manyur mado lobhah

soka-moha-bhayadayah

karma-bandhas ca yan-mulah

svikuryat ko nu tad budhah

Read more… for 1 minutes

SB:conquer:75/137

Canto 5: Creative Impetus

The Glories of Lord Ananta

5.25.10

murtim nah puru-krpaya babhara sattvam

samsuddham sad-asad idam vibhati tatra

yal-lilam mrga-patir adade ’navadyam

adatum svajana-manamsy udara-viryah

Read more… for 2 minutes

Bg:conquer:5/13

Contents of the Gītā Summarized

2.32

yadṛcchayā copapannaṁ

svarga-dvāram apāvṛtam

sukhinaḥ kṣatriyāḥ pārtha

labhante yuddham īdṛśam

Read more… for 2 minutes

SB:illusion:262/357

Canto 5: Creative Impetus

A Description of the Hellish Planets

5.26.29

yas tv iha vai vipro rajanyo vaisyo va soma-pithas tat-kalatram va suram vrata-stho ’pi va pibati pramadatas tesam nirayam nitanam urasi padakramyasye vahnina dravamanam karsnayasam nisincanti.

Read more… for 1 minutes

SB:surrender:52/358

Canto 2: Cosmic Manifestation

Scheduled Incarnations with Specific Functions

2.7.31

nandam ca moksyati bhayad varunasya pasad

gopan bilesu pihitan maya-sununa ca

ahny aprtam nisi sayanam atisramena

lokam vikuntham upanesyati gokulam sma

Read more… for 3 minutes

SB:false:258/671

Canto 3: Status Quo

Fundamental Principles of Material Nature

3.26.61

manasas candrama jato

buddhir buddher giram patih

ahankaras tato rudras

cittam caityas tato ’bhavat

Read more… for 3 minutes

Bg:false:72/85

Conclusion—The Perfection of Renunciation

18.17

yasya nāhaṅkṛto bhāvo

buddhir yasya na lipyate

hatvāpi sa imāl̐ lokān

na hanti na nibadhyate

Read more… for 2 minutes

SB:father:1086/1501

Canto 7: The Science of God

Hiranyakasipu’s Plan to Become Immortal

7.3.35

yadi dasyasy abhimatan

varan me varadottama

bhutebhyas tvad-visrstebhyo

mrtyur ma bhun mama prabho

Read more… for 2 minutes